सामग्री पर जाएँ

संभाष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभाष् [sambhāṣ], 1 Ā.

(a) To speak together, converse; असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः Ms.8.55. (b) To say or speak in general.

To speak to, address.

To greet, salute.

To agree together, consent. -Caus.

To converse with.

To persuade, prevail upon.

"https://sa.wiktionary.org/w/index.php?title=संभाष्&oldid=374252" इत्यस्माद् प्रतिप्राप्तम्