संभिद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभिद् [sambhid], 7 U.

To break or tear asunder, break to pieces.

To mingle, meet, combine, mix, join, bring together; अन्योन्नसंभिन्नदृशां सखीनाम् Māl.1.33; Bk.7.5.

To contract, compress.

"https://sa.wiktionary.org/w/index.php?title=संभिद्&oldid=374259" इत्यस्माद् प्रतिप्राप्तम्