संभूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभूत [sambhūta], p. p.

Born, produced.

Formed or composed of.

Combined or united with.

Adequate, equal.

Provided with, possessed of; एकाङ्गेनापि सभूतः शत्रुर्दुर्गमुपाश्रितः Mb.12.58.18.

"https://sa.wiktionary.org/w/index.php?title=संभूत&oldid=374284" इत्यस्माद् प्रतिप्राप्तम्