संभृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभृतिः [sambhṛtiḥ], f.

Collection.

Preparation, equipment, provision.

Fulness.

Support, maintenance, nourishment.

"https://sa.wiktionary.org/w/index.php?title=संभृति&oldid=374311" इत्यस्माद् प्रतिप्राप्तम्