संभेद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभेदः [sambhēdḥ], 1 Breaking, splitting; becoming loose, falling off; एष सेतुविधरण एषां लोकानामसेभेदाय Bṛi. Up.4.4.22.

Union, mixture, combination; आलोकतिमिरसंभेदः Māl. 1.11; हर्षोद्वेगसंभेद उपनतः Māl.8.

Meeting (as of glances).

Confluence, junction (of two rivers); नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर्वयम् Rām.2.54.6; तदुत्तिष्ठ पारा- सिन्धुसंभेदमवगाह्य नगरीमेव प्रविशावः; अयमसौ महानद्योः संभेदः Māl. 4; मधुमतीसिन्धुसंभेदपावनः 9; Ms.8.356.

Blossoming, opening.

Uniformity.

Clenching (the fist); मुष्टेरसंभेद इवापवर्गे Ki.16.2.

Revolt, treachery; रिपोः प्रजानां संभेदपीडनं स्वजयाय वै Śukra.4.36.

"https://sa.wiktionary.org/w/index.php?title=संभेद&oldid=374320" इत्यस्माद् प्रतिप्राप्तम्