संभोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


  • संभोगः [sambhōgḥ], 1 Enjoyment (in general), pleasure, delight; सत्संभोगाफलाः श्रियः Subhāṣ.

Possession, use, occupation; संभोगो दृश्यते यत्र न दृश्येतागमः क्वचित् Ms.8.2.

Carnal enjoyment, sexual union, copulation; संभोगान्ते मम समुचितो हस्तसंवाहनानाम् Me.98.

A lecher, catamite.

A sub-division of the sentiment of love; see under शृङ्गार. -Comp. -वेश्मन् the chamber of a concubine.

"https://sa.wiktionary.org/w/index.php?title=संभोग&oldid=508976" इत्यस्माद् प्रतिप्राप्तम्