संभ्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभ्रम [sambhrama], a.

Agitated, excited.

Rolling about (as the eyes); या ते दशाश्रुकलिताञ्जनसंभ्रमाक्षम् Bhāg.1.8.31.

संभ्रमः [sambhramḥ], 1 Turning round, whirling, revolving.

Haste, hurry.

Confusion, flurry; दृष्टः सप्रेम देव्या किमिदमिति भयात् संभ्रमाच्चासुरीभिः Ve.1.3; Mb.7.13.48.

Fear, alarm, fright; Ś.1; मुह्यत्वेव हि कृच्छेषु संभ्रमज्वलितं मनः Ki.15.2.

Error, mistake, ignorance.

Zeal, activity.

Respect, reverence; गृहमुपगते संभ्रमविधिः Bh.2.64; तव वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः Rām.

Uproar, tumult.

Ignorance.

Agitation, anxiety; त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा Rām.2.6.5; विश्रब्धं गच्छ शैनेय मा कार्षीर्मयि संभ्रमम् Mb.7.111.51.

Delusion; 'संभ्रमो भ्रान्तिहावयोः' इति विश्वः; अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स संभ्रमेण Ki.13.3. -Comp. -ज्वलित a. excited by agitation. -भृत् a. embarrassed, flurried.

"https://sa.wiktionary.org/w/index.php?title=संभ्रम&oldid=374391" इत्यस्माद् प्रतिप्राप्तम्