सामग्री पर जाएँ

संभ्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संभ्रम् [sambhram], 1, 4 P.

To roam, rove.

To be in error, be perplexed or confused, be bewildered. -Caus. To perplex, bewilder.

"https://sa.wiktionary.org/w/index.php?title=संभ्रम्&oldid=374401" इत्यस्माद् प्रतिप्राप्तम्