संमत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संमत [sammata], p. p.

Agreed or consented to, approved of; बार्ह्लीकः सोमदत्तिश्च ये चान्ये वृद्धसंमताः Mb.3.249.15.

Liked, dear, beloved; द्वेष्यो$पि संमतः शिष्टस्तस्यार्तस्य यथौषधम् R.1.28.

Like, resembing.

Regarded, considered, thought.

Highly respected, honoured, esteemed; संमतो$हं प्रभोर्नित्यमिति मत्वा Pt.1.56.

Full of (युक्त, सहित); वाक्यं शौटीर्यसंमतम् Mb.9.55.44.

तम् Agreement.

Consent, approval; see संमति.

Impression, opinion.

"https://sa.wiktionary.org/w/index.php?title=संमत&oldid=374413" इत्यस्माद् प्रतिप्राप्तम्