संमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संमन् [samman], 4 Ā.

To agree, concur, be of the same opinion.

To assent or consent to, approve of, like.

To think, suppose, regard.

To sanction, authorize.

To esteem, honour, value highly; कच्चिदग्निमिवानाय्यं काले संमन्यसे$तिथिम् Bk.6.65; सममंस्त बन्धून् 1.2.

To allow, permit. -Caus.

To honour, respect, value highly.

To consider, regard.

To instruct, teach.

"https://sa.wiktionary.org/w/index.php?title=संमन्&oldid=374445" इत्यस्माद् प्रतिप्राप्तम्