संमा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संमा [sammā], 3 Ā., 2 P.

To measure.

To make equal, equalize; see संमित.

To liken, compare; न वै नृभिर्नरदेवं पराख्यं संमातुमर्हस्यविपक्वबुद्धे Bhāg.1.18.42.

To be comprised or contained in; मृणालसूत्रमपि ते न संमाति स्तनान्तरे Subhāṣ.

To distribute, grant, bestow (Ved.).

"https://sa.wiktionary.org/w/index.php?title=संमा&oldid=374503" इत्यस्माद् प्रतिप्राप्तम्