संमुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संमुख [sammukha], a. (-खा or -खी f.), -संमुखीन a.

Facing, fronting, face to face, opposite, confronting; कामं न तिष्ठति मदाननसंमुखी सा Ś.1.31; R.15.17; Śi.1.86.

Encountering, meeting.

Disposed to.

Looking or directed towards.

Propitious, favourable; त्रयो$प्य- न्यायतः सिद्धाः संमुखे कर्मणि स्थिते Pt.5.91.

Fit, suitable.-खम्, -खे ind. In front of, opposite to, before, in the presense of; न बभूव तदा कश्चिद्युयुत्सोरस्य संमुखे Rām. 7.28.5.

"https://sa.wiktionary.org/w/index.php?title=संमुख&oldid=374624" इत्यस्माद् प्रतिप्राप्तम्