संय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयः, पुं, कङ्कालः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संय¦ पु॰ स + यम्--ड। कङ्काले शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संय¦ m. (-यः) The skeleton. E. सम् together, यम् to restrain, aff. ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संय [saṃya], A skeleton.

संयम् [saṃyam], 1 P.

To restrain, curb, check, control, govern, subdue (Ātm.) as passions &c.); असंयतात्मनो योगो दुष्प्राप इति मे मतिः Bg.6.36; Ms.2.1.

To bind, imprison, fasten, confine; वानरं मा न संयसीः Bk.9.5; M.1.7; R.3.2,42.

To gather (Ātm.); व्रीहीन् संयच्छते Sk.

To shut, close; सर्वद्वाराणि संयभ्य मनो हृदि निरुध्य च Bg. 8.12.

To hold together, hold fast.

To guide or drive (as horses).

(a) To collect. (b) To bind or tie into a knot (as hair); संयम्यमानशिखण्डः V.5.

To keep in order.

To present with, give to.

To press close to or against; Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संय/ सं-य m. (fr. 2. सम्and यम्, or यत्)a skeleton L.

संय/ सं-य See. above.

"https://sa.wiktionary.org/w/index.php?title=संय&oldid=505185" इत्यस्माद् प्रतिप्राप्तम्