संयत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयतः, त्रि, (सं + यम् + क्तः ।) बद्धः । इत्यमरः ॥ (यथा, राभायणे । १ । १० । २५ । “मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥” कृतसंयमः । यथा ब्रह्मपुराणम् । “यो यः कश्चित्तीर्थयात्रान्तु गच्छेत् सुसंयतः स च पूर्व्वं गृहे स्वे । कृतोपवासः शुचिरप्रमत्तः संपूजयेद्भक्तिनम्रो गणेशम् ॥” इति प्रायश्चित्ततत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयत वि।

बद्धः

समानार्थक:बद्ध,कीलित,संयत,बद्ध,सम्दनित,मूत,उद्दित,सम्दित,सित

3।1।42।1।5

अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ। आपन्न आपत्प्राप्तः स्यात्कान्दिशीको भयद्रुतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयत¦ mfn. (-तः-ता-तं)
1. Checked, restrained, constrained, suppressed.
2. Bound, confined, fettered, imprisoned. E. सम् before यम् to res- train, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयत [saṃyata], p. p.

Restrained, curbed, subdued.

Tied up, bound together.

Fettered.

Captive, imprisoned, a prisoner; न संयतस्तस्य बभूव रक्षितुः R.3.2.

Ready.

Arranged; see यम् with सम्.

तः One who has restrained his passions, an ascetic.

N. of Śiva.-Comp. -अक्ष a. one whose eyes are closed. -अञ्जलि a. one who has folded his hands in supplication. -आत्मन् a. self-subdued, self-controlled; ऋषयः संयतात्मानः फलमूला- निलाशनाः Ms.11.236. -आहारः a. temperate in eating.-उपस्कर a. one who has a well-regulated house, whose house-furniture is kept in good order. -चेतस्, -मनस् a. controlled in mind. -प्राण a. one whose breath is suppressed. -मैथुन a. one who abstains from sexual intercourse. -वस्त्र a. having the clothes fastened.-वाच् a. silent, taciturn, one who has held his tongue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयत/ सं-यत mfn. held together , held in , held fast etc.

संयत/ सं-यत mfn. self-contained , self-controlled with regard to( loc. instr. , or comp. ) Gaut. MBh. etc.

संयत/ सं-यत mfn. tied together , bound up , fettered , confined , imprisoned , captive Mn. MBh. etc.

संयत/ सं-यत mfn. shut up , closed ( opp. to व्य्-आत्त) AV.

संयत/ सं-यत mfn. kept in order(See. comp. )

संयत/ सं-यत mfn. suppressed , subdued MBh.

संयत/ सं-यत mfn. = उद्यत, prepared , ready to( inf. ) Hariv.

संयत/ सं-यत m. " one who controls himself " , N. of शिवMBh.

"https://sa.wiktionary.org/w/index.php?title=संयत&oldid=374779" इत्यस्माद् प्रतिप्राप्तम्