संयमिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयमी, [न्] पुं, (संयमोऽस्यास्तीति । संयम + इनिः ।) मुनिः । इति धरणिः ॥ निगृहीते- न्द्रिये, त्रि । यथा, -- “या निशा सर्व्वभूतानां तस्यां जागर्त्ति संयमी यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने ॥” इति श्रीभगवद्गीतायाम् २ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयमिन्¦ पु॰ सम् + यम--णिनि न वृद्धिः।

१ हुनिमेदे धरणिः

२ इन्द्रियसंयमयुते त्रि॰ गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयमिन्¦ mfn. (-मी-मिनी-मि) Who or what checks, restrains, curbs, &c. m. (-मी) A saint, a sage, one who subdues or controlls his passions. E. संयम restraint, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयमिन् [saṃyamin], a. One who curbs or restrains, controlling. -m. One who controls or subdues his passions, a sage, an ascetic; या निशा सर्वभूतानां तस्यां जागर्ति संयमी Bg.2.69; R.8.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयमिन्/ सं-यमिन् mfn. who or what restrains or curbs or subdues W.

संयमिन्/ सं-यमिन् mfn. one who subdues his passions , self-controlled(725686 मि-ताf. self-control Ka1d. ) Hcat.

संयमिन्/ सं-यमिन् mfn. tied up (as hair) Bhartr2.

संयमिन्/ सं-यमिन् m. a ruler DivyA7v.

संयमिन्/ सं-यमिन् m. an ascetic , saint , ऋषिL.

संयमिन्/ सं-यमिन् m. of यम's residence (also written सं-यमनीSee. ) S3am2k.

"https://sa.wiktionary.org/w/index.php?title=संयमिन्&oldid=375024" इत्यस्माद् प्रतिप्राप्तम्