संयमी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयमी, [न्] पुं, (संयमोऽस्यास्तीति । संयम + इनिः ।) मुनिः । इति धरणिः ॥ निगृहीते- न्द्रिये, त्रि । यथा, -- “या निशा सर्व्वभूतानां तस्यां जागर्त्ति संयमी यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने ॥” इति श्रीभगवद्गीतायाम् २ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=संयमी&oldid=173267" इत्यस्माद् प्रतिप्राप्तम्