संया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संया [saṃyā], 2 P.

To go or proceed together; यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः Bhāg.6.15.3.

To go away, depart, walk away; गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् Bg.15.8.

To go to, go or enter into; तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही Bg.2.22.

To reach or attain to.

To assemble, meet.

To fight.

To be directed towards, aim at.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संया/ सं- P. -याति, to go or proceed together , go , wander , travel TS. etc. ; to come together , meet , encounter (as friends or foes) , contend with( acc. ) MBh. Ka1v. etc. ; to come to or into , attain (any state or condition e.g. एकतांसं-या, " to go to oneness , become one ") Mn. MBh. etc. ; to conform to( acc. ) MBh.

"https://sa.wiktionary.org/w/index.php?title=संया&oldid=375049" इत्यस्माद् प्रतिप्राप्तम्