सामग्री पर जाएँ

संयु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयु/ सं- P. A1. -यौति, -युते; -युनाति, नीते(Ved. also -युवति, ते) , to join or unite with one's self , take into one's self , devour RV. ; to join to another , bestow on , impart RV. v , 32 , 10 ; to join together , connect with( instr. ) , unite , mix , mingle VS. TBr. Ka1tyS3r. Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=संयु&oldid=375136" इत्यस्माद् प्रतिप्राप्तम्