संयुग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुगः, पुं, (“युजिर योगे + घञ् । उक्थादिषु युगशब्दस्य पाठात् निपातनादगुणत्वम् । ‘विशे- षोऽसौ निपातनमिष्यते कालविशेषे रथाद्युप- करशे च ।’ इति वृत्तिः । सङ्गता रथयुगा यस्मिन् वा ।” इति निरुक्तटीकायां देवराज- यज्वा । २ । १७ । २९ ।) युद्धम् । इत्यमरः । २ ८ । १०५ ॥ (यथा, महाभारते । २ । १७ । ५ । “अनयस्यानुपायस्य संयुगे परमः क्षयः । सशयो जायते साम्यात् जयश्च न भवेत् द्वयोः ॥” संयोगश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुग पुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।105।1।5

सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः। अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुग¦ न॰ संयुज्यतेऽत्र सम् + युज--क न्यङ्क्वा॰ जस्य गः। युद्धे अमरः। तत्र साधु॰ खञ्। सांयुगीन रणेसाधौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुग¦ m. (-गः)
1. War, battle.
2. Union, mixture. E. सम् before युज् to join, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुगः [saṃyugḥ], 1 Conjunction, union, mixture.

Fight, war, battle, contest; संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः Ku.2.57; R.9.19.

Contact, nearness; आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे Mb.7.16.41. -Comp. -गोष्पदम् 'a contest in a cow's footstep' i. e. an insignificant or trifling quarrel; cf. the English phrase 'a storm in a tea-pot'. -मूर्धन्m. the front of the battle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुग/ सं-युग n. (in BhP. also m.) union , conjunction MBh.

संयुग/ सं-युग n. conflict , battle , war MBh. Ka1v. etc. (See. Naigh. ii , 17 )

"https://sa.wiktionary.org/w/index.php?title=संयुग&oldid=505188" इत्यस्माद् प्रतिप्राप्तम्