संयुज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुक् [ज्] त्रि, (सं + युज् + क्विप् ।) गुण- वान् । यथा, -- “सम्बन्धी गुणवान् संयुक् मित्रयुङ्मित्रवत्सलः ।” इति त्रिकाण्डशेषः । (यथा, महाभारते । २ । ३६ । २२ । “आचार्य्यमृत्विजञ्चैव संयुजञ्च युधिष्ठिर । स्नातकञ्च प्रियं प्राहुः षडर्घार्हान् नृपं तथा ॥”) संयुक्तश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुज्¦ त्रि॰ सम्यक् युनक्ति सम् + यज--क्विन्।

१ गुणाढ्येत्रिका॰

२ संयुक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुज्¦ mfn. (-युक्)
1. Possessed of or endowed with good qualities.
2. Connected or associated with.
3. Joined, united. E. सम् before युज् to join, aff. क्विन्, and the consonant unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुज् [saṃyuj], I. 7 U.

To join together, connect, unite.

To endow or furnish with.

To form an alliance.

To place or fix in, set in. -II. 4 Ā. To unite; संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः Bhāg.6.15.3. -pass.

To be united with; संयोक्ष्यसे स्वेन वपुर्महिम्ना R.5.55.

To be married to; यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि Ms.9.22.

To have sexual intercourse.

To be supplied or furnished with. -Caus.

To unite, join; संयोजयति विद्यैव नीचगापि नरं सरित् H.1.

To harness, yoke.

To prepare, equip (an army).

To furnish, endow or supply with, provide with; बुद्ध्या संयोजयन्ति तम् Pt.2.

To fasten or fix on.

To throw, discharge, shoot (a missile).

To use, employ.

To appoint (to an office), entrust with.

To perform, accomplish.

To be absorbed in, meditate upon.

संयुज् [saṃyuj], a.

Connected, relating to; संयुजा च सह मेदिनीपतिम् Śi.14.55.

Possessed of or endowed with good qualities. -जा Union, connection; न पारये$हं निरवद्य- संयुजाम् Bhāg.1.33.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयुज्/ सं- P. A1. -युनक्ति, -युङ्क्ते, to join or attach together , conjoin , connect , combine , unite RV. etc. ; to bind , fetter Vait. ; to endow or furnish with( instr. ) S3vetUp. MBh. etc. ; to form an alliance , league together RV. viii , 62 , 11 ; to place in , fix on , direct towards( loc. ) MBh. BhP. : Pass. -युज्यते, to be joined together , be united etc. ; to meet or fall in with( instr. ) Ragh. ; to be married to( instr. ) Mn. ix , 22 ; (with रत्या, or ग्राम्यधर्मतया)to have sexual intercourse Pras3nUp. S3am2k. on ChUp. ; to be supplied or furnished with( instr. ) MBh. R. etc. : Caus. -योजयति, to cause to join together , bring together , unite MBh. Katha1s. Ma1rkP. ; to put to (horses) , yoke , harness ib. ; to hold together , check , control (the senses) MaitrUp. ( v.l. ); to furnish or endow or present with( instr. ) Ya1jn5. MBh. etc. ; to give over to , entrust with( gen. of pers. and acc. of thing) R. Pan5cat. ; to add to( loc. ) Su1ryas. ; to fix on , direct towards( loc. ) MaitrUp. MBh. BhP. ; to shoot , discharge (a missile) MBh. ; to equip (an army) ib. ; to use , employ , appoint ib. ; to institute , perform , accomplish Hariv. BhP. ; ( A1. ) to be absorbed , meditate MBh. v , 7260.

संयुज्/ सं-युज् mfn. joined together , united , connected , related MBh. BhP.

संयुज्/ सं-युज् m. a relation S3is3.

संयुज्/ सं-युज् f. union , connection(= सं-योग) BhP. Sch.

"https://sa.wiktionary.org/w/index.php?title=संयुज्&oldid=375199" इत्यस्माद् प्रतिप्राप्तम्