संयोगी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयोगी, [न्] त्रि, (संयोगोऽस्यास्तीति । संयोग + इनिः ।) संयोगविशिष्टः । यथा, -- “अग्रे वृक्षः कपिसंयोगी न मूले ।” इति सिद्धान्तलक्षणजागदीशी ॥

"https://sa.wiktionary.org/w/index.php?title=संयोगी&oldid=173292" इत्यस्माद् प्रतिप्राप्तम्