संयोजित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयोजितः, त्रि, (सं + युज + णिच् + क्तः ।) पदार्थः पदार्थान्तरेण संयुक्तीकृतः । तत्पर्य्यायः उपाहितः २ । इत्यमरः ॥ संयोगितः ३ । इति भरतः ॥ (यथा, भागवते । ५ । २३ । ३ । “यथामेधीस्तम्भ आक्रमणपशवः संयोजिताः । त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्ति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयोजित वि।

मेलितः

समानार्थक:संयोजित,उपाहित

3।1।92।1।4

वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः। प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयोजित¦ त्रि॰ सम् + युज--णिच् क्त। कृतमेलने पदार्थान्तरेण कृतयोजने पदार्थे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयोजित¦ mfn. (-तः-ता-तं) Joined, attached, annexed. E. सम् together, युज् to join, aff. क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संयोजित/ सं- mfn. (fr. Caus. ) conjoined , attached etc. BhP.

"https://sa.wiktionary.org/w/index.php?title=संयोजित&oldid=375307" इत्यस्माद् प्रतिप्राप्तम्