संरक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरक्षण¦ n. (-णं) Taking care of, protecting, preserving. E. सम् before रक्ष् to preserve, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरक्षणम् [saṃrakṣaṇam], 1 Protection, preservation.

Charge, custody.

Prevention; Suśr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरक्षण/ सं- n. the act of guarding or watching , custody , preservation , protection of( gen. or comp. )or from( comp. ) Mn. MBh. etc.

संरक्षण/ सं- n. prevention Sus3r.

"https://sa.wiktionary.org/w/index.php?title=संरक्षण&oldid=375383" इत्यस्माद् प्रतिप्राप्तम्