संरक्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरक्षित¦ mfn. (-तः-ता-तं) Taken care of, preserved, protected. E. सम् before रक्ष् to preserve, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरक्षित/ सं- mfn. protected , preserved , taken care of. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=संरक्षित&oldid=375407" इत्यस्माद् प्रतिप्राप्तम्