सामग्री पर जाएँ

संरक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरक्ष् [saṃrakṣ], 1 P.

To protect.

To ward off, prevent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरक्ष्/ सं- P. A1. -रक्षति, ते, to protect , guard , watch over , defend , preserve , save from( abl. ) Mn. MBh. etc. ; to keep , secure MBh. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=संरक्ष्&oldid=375426" इत्यस्माद् प्रतिप्राप्तम्