संरब्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं)
1. Incensed, angry.
2. Agitated.
3. Overwhel- med. E. सम् before रभि to sound, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरब्ध [saṃrabdha], p. p.

Excited, agitated; कुरवो$पि सुसंरब्धाः शस्त्रविद्यामदर्शयन् Bm.1.662.

Inflamed, exasperated, enraged, furious; संरब्धेन शिवेन ते प्रतिभटाः केचिच्च बन्दीकृताः Śiva B.22.72.

Augmented.

Swelled.

Overwhelmed.

Closely joined, hand in head; पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्ति Ch. Up.1.12.4. -Comp. -नेत्रa. having swollen eyes. -मान a. one whose pride is excited.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरब्ध/ सं-रब्ध mfn. mutually grasped or laid hold of , joined hand in hand , closely united with( instr. Page1113,1 ; 725815 अम्ind. ) AV. ChUp. MBh.

संरब्ध/ सं-रब्ध mfn. agitated excited R enraged , furious , exasperated against( प्रति; n. impers. ) MBh. Ka1v. etc.

संरब्ध/ सं-रब्ध mfn. angry (as speech) Das3. Sa1h.

संरब्ध/ सं-रब्ध mfn. increased , augmented MBh. Ra1jat.

संरब्ध/ सं-रब्ध mfn. swelled , swelling R. Sus3r.

संरब्ध/ सं-रब्ध mfn. overwhelmed MW.

"https://sa.wiktionary.org/w/index.php?title=संरब्ध&oldid=375457" इत्यस्माद् प्रतिप्राप्तम्