संरभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरभ् [saṃrabh], 1 Ā.

To become agitated, be overwhelmed or affected.

To be exasperated or furious, be enraged or irritated (mostly in p. p.); संरब्धसिंहप्रहृतं वहन्ति R.16.16.

To seize, catch hold of (Ved.).

To fear; प्रवृत्तं रज इत्येव तन्न संरभ्य चिन्तयेत् Mb.12.194.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरभ्/ सं- A1. -रभते, ( pr. p. -रम्भमाणMW. ; Impv. -रम्भस्वBa1lar. ) , to seize or take hold of. mutually grasp or lay hold of (for dancing etc. ) , grasp , grapple each other (in fighting etc. ) RV. AV. S3Br. ; to get possession of( instr. ) R. ; to grow excited , fly into a passion MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=संरभ्&oldid=375482" इत्यस्माद् प्रतिप्राप्तम्