संरम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरम्भः, पुं, (सं + रभ + घञ् । नुम् ।) क्रोधः । इति शब्दरत्नावली ॥ (यथा, मनुः । ४ । १६६ । “ताडयित्वा तृणेनापि संरम्भात् मतिपूर्व्वकम् । एकविंशतिमाजातीः पापयोनिषु जायते ॥”) आटोपः । इति त्रिकाण्डशेषः ॥ (सम्भ्रमः ॥ यथा, भागवते । ८ । ६ । २४ । “न संरम्भेण सिध्यन्ति सर्व्वार्थाः सान्त्वया यथा ॥”) वेगः । यथा, तत्रैव । ८ । ११ । ४५ । “संयम्य मन्युसंरम्भं मानयन्तो मुनेर्व्वचः । उपगीयमानामुचरैर्ययुः सर्व्वे त्रिविष्टपम् ॥”) उत्साहः । यथा, -- “कार्य्यारम्भेषु संरम्भः स्थेय उत्साह इष्यते ।” इति साहित्यदर्पणे ३ परिच्छेदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरम्भ¦ पु॰ सम् + रभ--घञ्--मुम् च।

१ कोपे शब्दर॰।

२ आ-टोपे त्रिद्वा॰।

३ लत्साहे मेदि॰

४ वेगे च
“अव्र्ष्टिसं-रम्भमिधाम्बुहम्” इति कुमारः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरम्भः [saṃrambhḥ], 1 Beginning.

Turbulence, impetuosity, violence; न संरम्भेण सिध्यन्ति सर्वे$र्थाः सान्त्वया यथा Bh¯g. 8.6.24; हन्त वर्धते ते संरम्भः Ś.7.

Agitation, excitement, flurry; अवृष्टिसंरम्भमिवाम्बुवाहम् Ku.3.48; Māl.6.1.

Energy, zeal, ardent desire; अन्योन्यजयसंरम्भो ववृधे वादिनोरिव R.12.92.

Anger, rage, wrath; प्रणिपातप्रती- कारः संरम्भो हि महात्मनाम् R.4.64;12.36; V.2.21;4.28; Ku.3.76.

Pride, arrogance; संरम्भो हि सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति Mb.1.124.6.

Swelling with heat and inflammation.

Hatred; संरम्भभययोगेन विन्दते तत्सरूपताम् Bhāg.7.1.28.

Adopting hostile measures; त्वया$पि तस्मिन् संरम्भो न कार्यः Dk.2.3.

Intensity, high degree; निनादस्य च संसम्भो नैतदल्पं हि कारणम् Rām.4.15.12.

The brunt (of battle); Raj. T. -Comp. -ताम्र a. red with fury. -वृश् a. having angry eyes. -परुष a. harsh through rage. -रस a. excessively enraged. -रूक्ष a. exceedingly harsh; संरम्भरूक्षमिव सुन्दरि यद्यदासीत् V.3.2.-वेगः the impetuosity of anger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरम्भ/ सं-रम्भ m. ( ifc. f( आ). )the act of grasping or taking hold of. MBh. iv , 1056 ( C. )

संरम्भ/ सं-रम्भ m. vehemence , impetuosity , agitation , flurry MBh. Ka1v. etc.

संरम्भ/ सं-रम्भ m. excitement , zeal , eagerness , enthusiasm , ardent desire for or to (inf , or comp. ) Ka1v. Ra1jat.

संरम्भ/ सं-रम्भ m. anger , fury , wrath against( loc. or उपरिwith gen. ) Mn. MBh. etc.

संरम्भ/ सं-रम्भ m. angriness( i.e. )inflammation or irritation of a sore or wound Sus3r.

संरम्भ/ सं-रम्भ m. pride , arrogance W.

संरम्भ/ सं-रम्भ m. intensity , high degree( ibc. = " intensely ") Ka1v. Katha1s.

संरम्भ/ सं-रम्भ m. the brunt (of battle) Ra1jat.

संरम्भ/ सं-रम्भ m. beginning(= आ-रम्भ) MW.

"https://sa.wiktionary.org/w/index.php?title=संरम्भ&oldid=505190" इत्यस्माद् प्रतिप्राप्तम्