संराधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संराधन¦ न॰ सम् + राध--ल्युट्।

१ सव्यक् मेवने

२ सम्यक् चिन्तने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संराधन¦ n. (-नं)
1. Propitiating, pleasing by worship.
2. Accomplishing.
3. Deep meditation. E. सम्, before राध् to accomplish, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संराधनम् [saṃrādhanam], 1 Propitiation, conciliation, pleasing by worship.

Accomplishing.

Profound or deep meditation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संराधन/ सं- mfn. ( सं-)conciliating , satisfying S3Br. A1s3vS3r.

संराधन/ सं- n. the act of conciliating or pleasing by worship W.

संराधन/ सं- n. perfect concentration of mind , meditation Ba1dar.

संराधन/ सं- n. shouting , applause Ja1takam.

"https://sa.wiktionary.org/w/index.php?title=संराधन&oldid=375613" इत्यस्माद् प्रतिप्राप्तम्