सामग्री पर जाएँ

संरुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरुच्/ सं- A1. रोचते, to shine together or at the same time or in rivalry RV. VS. S3Br. ; to shine , beam , glitter BhP. : Caus. -रोचयति, to find pleasure in( acc. ) , like , approve , choose anything for (two acc. ) , resolve on( inf. ) MBh. R. Hariv.

"https://sa.wiktionary.org/w/index.php?title=संरुच्&oldid=375688" इत्यस्माद् प्रतिप्राप्तम्