सामग्री पर जाएँ

संरुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरुध् [saṃrudh], 7 U.

To obstruct, detain, stop; स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा Ms.8.295.

To impede, obstruct, prevent; संरुद्धचेष्टस्य R.2.43.

To hold fast, enchain; तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि Bh.2.17.

To seize upon, grasp, catch hold of; अजाविके तु संरुद्धे वृकैः पाले त्वनायति Ms.8.235.

To besiege, blockade, invest.

To cover up, conceal.

To withhold, refuse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संरुध्/ सं- P. A1. -रुणद्धि, -रुन्द्धे, to stop completely , detain , obstruct , check , confine S3Br. etc. ; to block up (a road) MBh. ; to invest , besiege Hariv. R. etc. ; to shut up (the mind from external objects) MBh. ; to keep off , avert , impede , prevent ib. ; to withhold , refuse ib. : Caus. -रोधयति(only ind.p. -रोध्य) , to cause to stop , obstruct Ra1jat.

संरुध्/ सं-रुध् f. a term used in gambling (prob. " a kind of stake ") AV.

"https://sa.wiktionary.org/w/index.php?title=संरुध्&oldid=375724" इत्यस्माद् प्रतिप्राप्तम्