संलक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलक्ष् [saṃlakṣ], 1 U.

To observe, perceive, see, notice; आश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः Ś.7; संलक्ष्यते न च्छिदुरो$पि हारः R.16.62 'is not noticed or known'; 8.42.

To test, prove, determine; हेम्रः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा R.1.1.

To hear, learn, understand.

To characterize, distinguish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलक्ष्/ सं- P. A1. -लक्षयति, ते, to distinguish by a mark , characterize , mark distinctly(See. लक्षितbelow); to observe , see , perceive , feel , hear , learn MBh. Ka1v. etc. ; to test , prove , try ib. : Pass. -लक्ष्यते, to be marked or observed or perceived , appear ib.

"https://sa.wiktionary.org/w/index.php?title=संलक्ष्&oldid=375845" इत्यस्माद् प्रतिप्राप्तम्