संलप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलप् [saṃlap], 1 P.

To talk, converse; संलपो जनसमाजात् Dk.

To name, call.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलप्/ सं- P. -लपति, to talk together , chat , converse Das3. HParis3. : Pass. -लप्यते, to be spoken of or to , be called or named Sarvad. : Caus. See. लापितbelow.

"https://sa.wiktionary.org/w/index.php?title=संलप्&oldid=375895" इत्यस्माद् प्रतिप्राप्तम्