संलभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलभ्/ सं- A1. -लभते, to take hold of one another , seize or lay hold of mutually TBr. ; to wrestle with( instr. ) MaitrS. ; to obtain , receive BhP. : Desid. See. लिप्सुbelow.

"https://sa.wiktionary.org/w/index.php?title=संलभ्&oldid=375911" इत्यस्माद् प्रतिप्राप्तम्