संलय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलयः, पुं, (सं + ली + अच् ।) निद्रा । इति हेमचन्द्रः ॥ प्रलयश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलय¦ पु॰ संलीयते इन्द्रियव्यापारोऽत्र सम् + ली--आधारेअच्।

१ निद्रायां हेमच॰। भावे अच्।

२ प्रलये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलय¦ m. (-यः)
1. Sleep, sleepiness.
2. Melting away.
3. Universal des- truction. E. सम् before ली to join, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलयः [saṃlayḥ], 1 Lying down, sleep.

Dissolution.

Universal destruction (प्रलय).

A nest; विश्रान्तः संहत्य पक्षौ संलयायैव ध्रियते Bṛi. Up.4.3.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलय/ सं-लय यनSee. सं-ली.

संलय/ सं-लय m. settling or sitting down , alighting or settling (of a bird) S3Br.

संलय/ सं-लय m. sleep L.

संलय/ सं-लय m. melting away , dissolution(= प्र-लय) MW.

"https://sa.wiktionary.org/w/index.php?title=संलय&oldid=375916" इत्यस्माद् प्रतिप्राप्तम्