संलय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संलयः, पुं, (सं + ली + अच् ।) निद्रा । इति हेमचन्द्रः ॥ प्रलयश्च ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संलय¦ पु॰ संलीयते इन्द्रियव्यापारोऽत्र सम् + ली--आधारेअच्।
१ निद्रायां हेमच॰। भावे अच्।
२ प्रलये च।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संलय¦ m. (-यः)
1. Sleep, sleepiness.
2. Melting away.
3. Universal des- truction. E. सम् before ली to join, and अच् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संलयः [saṃlayḥ], 1 Lying down, sleep.
Dissolution.
Universal destruction (प्रलय).
A nest; विश्रान्तः संहत्य पक्षौ संलयायैव ध्रियते Bṛi. Up.4.3.19.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
संलय/ सं-लय यनSee. सं-ली.
संलय/ सं-लय m. settling or sitting down , alighting or settling (of a bird) S3Br.
संलय/ सं-लय m. sleep L.
संलय/ सं-लय m. melting away , dissolution(= प्र-लय) MW.