सामग्री पर जाएँ

संलयन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलयनम् [saṃlayanam], 1 Adhering or clinging to.

Dissolution.

Lying down, sleep.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलयन/ सं- n. sitting or lying down Cat.

संलयन/ सं- n. the act of clinging or adhering to MW.

संलयन/ सं- n. dissolution ib.

"https://sa.wiktionary.org/w/index.php?title=संलयन&oldid=375926" इत्यस्माद् प्रतिप्राप्तम्