संलाप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलापः, पुं, (सं + लप + घञ् ।) परस्परभाष- णम् । इत्यमरः ॥ अन्योन्यं प्रीतिभाषणं संलापः । उक्तिप्रत्युक्तिभावेन विरोधरहित मन्योन्यभाषणं संलापः । इति परेऽपि । रहसि भाषणं संलापः । इति कौमुदी । मिथोऽन्योन्य रहस्यपि । इति वक्ष्यति । समन्ताल्लपनं संलाप प्रियादिकथा घञ् । यस्त्वालापः स तु केनापि क्रियते । इदन्तु परस्परभाषणमेवेति भेदः । इति भरतः ॥ “उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति कीर्त्त्यते ।” इत्युज्ज्वलनीलमणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलाप पुं।

परस्परभाषणम्

समानार्थक:संलाप

1।6।16।2।3

अनुलापो मुहुर्भाषा विलापः परिदेवनम्. विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलाप¦ पु॰ सम् + लप--घञ्।

१ परस्परकथने अमरः। प्रीत्याअन्योन्याक्तिप्रत्युक्तिभ्यां

२ भाषणे

३ रहसि कथने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलाप¦ m. (-पः)
1. Conversation, discourse.
2. In the drama, high dis- course, dialogue of profound or occult meaning.
3. Secret con- versation. E. सम् with, together with, लप् to speak, aff. घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलापः [saṃlāpḥ], 1 Conversation, chat, discourse.

Especially familiar or confidential talk, secret conversation.

(In dramas) A kind of dialogue; संलापः स्याद्गभीरो- क्तिर्नानाभावसमाश्रया S. D.6.131.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलाप/ सं-लाप m. ( ifc. f( आ). )talking together , familiar or friendly conversation , discourse with( instr. with and without सह, or gen. )or about( comp. ) MBh. Ka1v. etc.

संलाप/ सं-लाप m. (in dram. ) a kind of dialogue (passionless , but full of manly sentiments e.g. Mcar. ii , 34 ), भस्.

"https://sa.wiktionary.org/w/index.php?title=संलाप&oldid=375950" इत्यस्माद् प्रतिप्राप्तम्