संलिख्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलिख् [saṃlikh], 6 P.

To scratch, scrape.

To write, inscribe.

To play upon (a musical instrument).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलिख्/ सं- P. -लिखति, to scratch , scarify Sus3r. ; to write , engrave , inscribe Pan5car. ; to touch , strike , play upon (a musical instrument) La1t2y.

"https://sa.wiktionary.org/w/index.php?title=संलिख्&oldid=375977" इत्यस्माद् प्रतिप्राप्तम्