सामग्री पर जाएँ

संली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संली [saṃlī], 4 Ā.

To cling, adhere or stick to.

To lie down or settle upon, alight.

To lurk.

To melt away.

To go or enter into.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संली/ सं- A1. -लीयते, to cling or adhere to( acc. ) MBh. ; to go into , find room in( loc. ) ib. ; to lie down , hide , cower , lurk , be concealed ib. R. ; to melt away ib.

"https://sa.wiktionary.org/w/index.php?title=संली&oldid=375991" इत्यस्माद् प्रतिप्राप्तम्