संवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत्, व्य, वत्सरः । इत्यमरः ॥ अधुना विक्रि- मादित्यराजवत्सरः संवत् इति ख्यातः ॥ (स्त्री भूमिविशेषः । यथा, वाजेसनेयसंहितायाम् । ११ । १२ । “वरिष्ठामनु संवतम् ।” “वन सम्भक्तौ संवन्यते सम्यग्भज्यते मृद्धरणार्थं सेव्यते इति संवत् संपूर्वस्य वनतेः छिप्येतदूपम् । मृत्खननयोग्या भूमिः संवत् । सा च पाषाणाद्य- भावेनातिप्रशस्तत्वाद्वरिष्ठेत्युच्यते ।” इति तद्- भाष्यम् ॥ * ॥ संग्रामः । इति निघण्टुः । २ । १७ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत् अव्य।

संवत्सरः

समानार्थक:संवत्सर,वत्सर,अब्द,हायन,शरद्,संवत्

3।4।16।2।1

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्. संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना॥

 : पूर्वे_अब्दे, पूर्वतरे_अब्दे, अस्मिन्_अब्दे

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत्¦ अव्य॰ सम् + वय--क्विप् यलोपे तुक्। विक्रमादित्यराज्यावधिके तत्प्रवर्त्तितवत्सरे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत्¦ Ind.
1. A year.
2. A year of Vikrama4ditya's era.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत् [saṃvat], ind.

A year.

Especially a year of the Vikramāditya era (commencing 56 years before the Christian era).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत्/ सं-वत् f. (fr. 2. सम्; See. नि-वत्, प्र-वत्)a side , region , tract RV. AV.

संवत्/ सं-वत् f. = संग्रामNaigh. ii , 17.

संवत्/ सं-वत् ind. (a contraction of सं-वत्सरbelow) a year , in the year (in later times esp. of the विक्रमera [beginning in 58 B.C. See. विक्रमा-दित्य] as opp. to the शकera [in modern times supposed to be founded by शालि-वाहन; See. 3. शक] ; sometimes = " in the year of the reign of ") Inscr. etc. IW. 494.

संवत्/ सं-वत् mfn. containing the word सम्, S3in3khBr.

संवत्/ सं-वत् n. N. of a सामन्Pan5cavBr.

"https://sa.wiktionary.org/w/index.php?title=संवत्&oldid=376089" इत्यस्माद् प्रतिप्राप्तम्