संवत्सर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत्सरः, पुं, (स वसन्ति ऋतवौ यत्र । सं + वस निवासे + “संपूर्व्वात् चित् ।” उणा० ३ । ७२ । इति तसरन् ।) वत्सरः । इत्यमरः ॥ “संवसन्ति ऋतवो अत्र संवत्सरः । वस औ निवासे नाम्रीति सरः सस्य तः । संवदति भावान् इति वदो रूपंवा ।” इति भरतः ॥ पञ्चविध- वत्सरान्तर्गतप्रथमवत्सरः । यथा -- “शकाब्दात् पञ्चभिः शेषात् समाद्यादिषु वत्- सराः । संपरीदानुपूर्व्वाश्च तथोदापूर्वका मताः ॥” संबत्सरादिफलं विष्णुधर्म्मोत्तरे । “संवत्सरे तथा दानं तिलस्य च महाफलम् । परिपूर्वे तथा दानं यवानाञ्च द्विजोत्तमाः ॥ इदापूर्व्वेऽन्नवस्त्राणां धान्यानाञ्चानुपूर्व्वके । उदासंवत्सरे दानं रजतस्य महाफलम् ॥ ज्योतिर्व्विदस्त्विज्यमध्यात् प्रभवादेश्च सम्भवम् । ऊचुस्तद्वत् समाद्यादिवर्षाणामपि सम्भवम् ॥” इति मलमासतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत्सर पुं।

संवत्सरः

समानार्थक:संवत्सर,वत्सर,अब्द,हायन,शरद्,संवत्

1।4।20।2।1

षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्. संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः॥

 : पूर्वे_अब्दे, पूर्वतरे_अब्दे, अस्मिन्_अब्दे

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत्सर¦ पु॰ संवसन्ति ऋतवोऽत्र सम् + वस--सरन्।

१ वत्सरेज्यातिषोक्ते इदादिपञ्चक न्तर्गते

२ वत्सरभेदे च। इदावत्स-रशब्दे

९०

६ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत्सर¦ m. (-रः) A year. E. सम् with, completely, वत्सर a year; or सम् with वस् to abide, सरन् Una4di aff., and त substituted for the final.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत्सरः [saṃvatsarḥ], [संवसन्ति ऋतवो$त्र संवस्-सरन् Tv.]

A year; न ह पुरा ततः संवत्सर आस Bṛi. Up.1.2.4.

A year of Vikramāditya's era.

N. of Śiva.

The first year in the cycle of five years. -Comp. -करः an epithet of Śiva. -निरोधः Imprisonment for a year; वैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः Ms. 8.375. -भ्रमि a. revolving in a year, completing one revolution in a year (said of the sun). -मुखी the tenth day in the light half of the month ज्यैष्ठ. -रयः a year's course.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवत्सर/ सं-वत्सर m. (rarely n. ; See. परि-व्)a full year , a year (having 12 [ TS. ] or 13 [ VS. ] months or 360 days [ S3Br. AitBr. Sus3r. ] ; अम्, " for a year " ; एण" after or in course of a -yyear " ; एor अस्य, " after or within a -yyear ") RV. etc.

संवत्सर/ सं-वत्सर m. a year of the विक्रमera(See. above ; वर्षis used for the शक)the first in a cycle of five or six years TS. Pa1rGr2. VarBr2S. BhP.

संवत्सर/ सं-वत्सर m. the Year personified (having the new and full moon for eyes and presiding over the seasons) TS. Pur.

संवत्सर/ सं-वत्सर m. N. of शिवMBh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saṃvatsara.--Tilak[१] argues that the Rigveda[२] and the Atharvaveda[३] contain signs of a dating by season and day, but neither of the passages adduced by him is at all probably so taken.

  1. The Arctic Home in the Vedas, 280288.
  2. ii. 12, 11 (catvāriṃśyāṃ śaradi).
  3. xii. 3, 34 (ṣaṣṭyāṃ śaratsu;
    the plural, Tilak thinks, denotes, every year’).
"https://sa.wiktionary.org/w/index.php?title=संवत्सर&oldid=474896" इत्यस्माद् प्रतिप्राप्तम्