संवर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवरम्, क्ली, (सं + वृ + “ग्रहवृदृनिश्चिगमश्च ।” २ । ३ । ५८ । इति अप् ।) जलम् । बौद्धव्रत- विशेषः । इति केचित् ॥ रभसे मकारमध्य- पाठः । तत्र सम्बधातोररप्रत्ययेन निष्पन्नम् ॥

संवरः, पुं, दैत्यविशेषः । मत्स्यविशेषः । हरिण- विशेषः । इति केचित् ॥ रभसकोषे सम्बर इति पाठः ॥ (क्वचित् शम्बर इति च दृश्यते ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवर¦ न॰ सम् + वॄ--करणे अप्।

१ जले। कर्त्तरि अच्।

२ दैत्यभेदे

३ मत्स्यभेदे

४ मृगभेदे च पुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवर¦ n. (-रं)
1. Water.
2. Self-control.
3. Concealment.
4. A particular religious observance with Budd'hists. m. (-रः)
1. The name of a demon.
2. Collection, comprehension.
3. Contraction, compression. [Page744-b+ 60]
4. A mound a bridge, &c.
5. Concealing.
6. A kind of deer. E. सम् before वृ to choose, aff. अप्; more usually derived from शम्ब् or षम्ब् to collect, and then written शम्बर or षम्बर q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवरः [saṃvarḥ], 1 Covering.

Comprehension.

Compression, contraction.

A dam, bridge, causeway.

A kind of deer.

N. of a demon; see शंबर.

(With Jainas) Shutting out the external world.

Provision; Buddh.

रम् Concealment.

Forbearance, self-control.

Water.

A particular religious observance (practised by Buddhists).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवर/ सं-वर etc. See. सं-1. 2 , वृ.

संवर/ सं-वर mfn. keeping back , stopping (in काल-स्, applied to विष्णु) Pan5car.

संवर/ सं-वर m. (often written and confounded with शम्बर)a dam , mound , bridge Bhat2t2.

संवर/ सं-वर m. provisions DivyA7v.

संवर/ सं-वर m. shutting out the external world (with जैनs one of the 7 or 9 तत्त्वs) Sarvad.

संवर/ सं-वर m. N. of two अर्हत्s L.

संवर/ सं-वर n. (with Buddhists) restraint , forbearance (or " a partic. religious observance ") Ka1ran2d2.

संवर/ सं-वर m. choosing , election , choice (of v.l. for स्वयं-वर) MBh. vii , 6033. 2.

"https://sa.wiktionary.org/w/index.php?title=संवर&oldid=376459" इत्यस्माद् प्रतिप्राप्तम्