संवर्द्धन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवर्द्धनम्, क्ली, (सं + वृध् + ल्युट् ।) सम्यग्- वृद्धिः । सन्दीपनम् । संपूर्ववृधधातारनट्प्रत्य- येन निष्पन्नम् ॥) यथा, महाभारते १ । ६३ । १०१ । “पुरुषः स विभुः कर्त्ता सर्वभूतपितामहः । धर्म्मसंवर्द्ध नार्थाय प्रयज्ञेऽन्धकवृष्णिषु ॥” क्रीडनम् । यथा, रामायणे । १११ । १० । “नित्यञ्च प्रियवादेन तथा संवर्द्धनेन च ॥” “संवर्द्धनं क्रीडनम् ।” इति तट्टीका ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवर्द्धन¦ n. (-नं)
1. Augmenting, increasing.
2. Prospering, thriving.
3. Bringing up, cherishing. E. सम् before वृद्ध् to increase or prosper, aff. ल्युट् |

"https://sa.wiktionary.org/w/index.php?title=संवर्द्धन&oldid=376719" इत्यस्माद् प्रतिप्राप्तम्