संवर्धन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवर्धनम् [saṃvardhanam], 1 Bringing up, rearing, fostering.

Complete growth, thriving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवर्धन/ सं- mfn. id. Subh.

संवर्धन/ सं- m. N. of a man Ra1jat.

संवर्धन/ सं- n. growing up , complete growth Katha1s.

संवर्धन/ सं- n. rearing up , festering R.

संवर्धन/ सं- n. a means for causing growth (as of the hair) , S3a1rn3gS.

संवर्धन/ सं- n. prospering , thriving MBh. Vikr.

संवर्धन/ सं- n. causing to thrive , furthering , promoting Ka1m. Das3.

"https://sa.wiktionary.org/w/index.php?title=संवर्धन&oldid=505193" इत्यस्माद् प्रतिप्राप्तम्