संवहन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवहनम् [saṃvahanam], 1 Guiding, conducting.

Showing, displaying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवहन/ सं- n. guiding , conducting Sus3r.

संवहन/ सं- n. showing , displaying Kuval.

संवहन/ सं- n. (fr. id. )bearing , carrying , driving etc. MBh.

संवहन/ सं- n. the moving along or passage (of clouds) Ma1lati1m.

संवहन/ सं- n. rubbing the person , shampooing Sus3r. Ka1v. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=संवहन&oldid=376882" इत्यस्माद् प्रतिप्राप्तम्