संवार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवार¦ पु॰ सम + वञ्। शिक्षाग्रथोक्ते वर्णोश्वारणार्थेगलनिलसंकोधात्मक बाह्यपयत्नमेदे

२ सङ्गोपने च। [Page5176-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवार¦ m. (-रः)
1. Contraction, diminution.
2. Compression of the lips, &c. in pronunciation.
3. Protection.
4. Covering, closing up. E. सम् before वृ to choose, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवारः [saṃvārḥ], 1 Covering, closing up.

Contraction of the throat &c. in the pronunciation of letters, obtuse articulation (opp. विवार q. v.).

Diminution.

Protecting, securing.

Arranging.

An obstacle, impediment; प्रत्यग्रापनीतसंयमनस्य भवतो$लघुसंवारा गतिः Mk. 7.6,7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवार/ सं-वार रणetc. See. p. 1116 , col. 1.

संवार/ सं-वार m. ( ifc. f( आ). )covering , concealing , closing up MW.

संवार/ सं-वार m. compression or contraction of the throat or of the vocal chords (in pronunciation) , obtuse articulation ( opp. to the वि-वारSee. , and regarded as one of the बाह्य-प्रयत्नs) Pa1n2. 1-1 , 9 Sch.

संवार/ सं-वार m. an obstacle , impediment Mr2icch. vii , ( v.l. )6/7

"https://sa.wiktionary.org/w/index.php?title=संवार&oldid=376979" इत्यस्माद् प्रतिप्राप्तम्