संवास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवासः, पुं, (संवसन्त्यत्रेति । सं + वस् + घञ् ।) गृहम् । इति शब्दरत्नावली ॥ (यथा, बृहत्- संहितायाम् । ९५ । १३ । “भयदो जनसंवासात् यदि भाण्डान्यपनयेत् काकः ॥”) पुरवासिनां विहारार्थं पुरमध्ये बहिर्व्वा अनावृतस्थानम् । तत्पर्य्यायः । सन्निवेशः २ सन्निकर्षणम् ३ । इति जटाधरः ॥ (यथा, रामायणे । २ । ४९ । ४ । “शृण्वन् वाचो मनुष्याणां ग्रामस वास- वासिनाम् । राजानं धिक् दशरथं कामस्य वशमास्थितम् ॥” एकत्रावस्थानम् । यथा, मनुः । ८ । २७३ । “ब्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवास¦ पु॰ संवसत्यत्र सम् + वस--घञ्।

१ गृहे शब्दच॰। पुरवासिनां पुराद्वहिर्वामयोग्ये अनावृते

२ स्ताने जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवास¦ m. (-सः)
1. A house, a dwelling.
2. An open space, either within or without a town, for the meeting and diversion of the townsmen.
3. Company, society.
4. Domestic intercourse. E. सम् with, वास an abode.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवासः [saṃvāsḥ], 1 Dwelling together.

Association, company; प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते Pt.1.25.

Domestic intercourse.

A house, dwelling.

An open space (for meeting or recreation); शृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम् Rām.2.49.4.

Cohabitation, sexual intercourse; व्रात्यया सह संवासे Ms.8.373.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवास/ सं-वास m. dwelling together , living or associating with( instr. with and without सह, or comp. ) Mn. MBh. etc.

संवास/ सं-वास m. cohabitation , sexual connexion with( comp. ) Car.

संवास/ सं-वास m. a common abode Ka1m.

संवास/ सं-वास m. a settlement , dwelling , house MBh. R. etc.

संवास/ सं-वास m. an open place for meeting or recreation L.

संवास/ सं-वास m. association , company , society W.

"https://sa.wiktionary.org/w/index.php?title=संवास&oldid=377011" इत्यस्माद् प्रतिप्राप्तम्