संविग्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविग्न¦ त्रि॰ सम् + विज--क्त।

१ उद्विग्ने इष्टवस्तुलाभाय तदप्राप्त्या भयादिना वा जातौत्कण्ठे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविग्न¦ mfn. (-ग्नः-ग्ना-ग्नं) Agitated, flurried, alarmed. E. सम् before विज् to fear, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविग्न [saṃvigna], p. p.

Agitated, excited, disturbed, distracted, flụrried; as in संविग्नमानस; विसृज्य सशरं चापं शोक- संविग्नमानसः Bg.1.47; किर्मीरवधसंविग्नो बहिर्दुर्योधनो ययौ Mb. 3.1.39.

Terrified, frightened.

Moving to and fro; पूररेचकसंविग्नवलिवल्गुदलोदरम् Bhāg.4.24.51;12.9.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविग्न/ सं-विग्न mfn. agitated , flurried , terrified , shy MBh. Ka1v. etc.

संविग्न/ सं-विग्न mfn. moving to and fro BhP.

संविग्न/ सं-विग्न mfn. ( ifc. )fallen into ib.

"https://sa.wiktionary.org/w/index.php?title=संविग्न&oldid=377096" इत्यस्माद् प्रतिप्राप्तम्