संविज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविज् [saṃvij], 7 P., 6 Ā.

To shake.

To be agitated, tremble with fear; श्रुत्वा जरां संविविजे महात्मा Bu. Ch.3.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संविज्/ सं- A1. -विजते, to tremble or start with fear , start up , run away AV. VS. ; to fall to pieces , burst asunder A1pS3r. : Caus. -वेजयति, to frighten , terrify RV.

"https://sa.wiktionary.org/w/index.php?title=संविज्&oldid=377120" इत्यस्माद् प्रतिप्राप्तम्