संवित्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवित्तिः, स्त्री, (सं + विद् + क्तिन् ।) प्रतिपत्तिः जनस्याविवादः । इति मेदिनी ॥ चेतना । बुद्धिः । इति शब्दरत्नावली हेमचन्द्रश्च ॥ (यथा, किराते । १६ । ३२ । “छायां विनिर्द्धूय तमोमयीन्तां तत्त्वस्य संवित्तिरिवाप विद्याम ॥” अनुभवः । यथा तत्रैव । ११ । ३४ ॥ “श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी । इति स्वप्नोपमान् मत्वाकामान् मागास्तदङ्ग- ताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवित्ति¦ स्त्री सम् + विद--क्तिन्।

१ ज्ञाने शब्दमा॰

२ प्रतिपत्तौ

३ चेतनायां

४ अङ्गोकारे

५ बुद्धौ च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवित्ति¦ f. (-त्तिः)
1. Understanding, intellect.
2. Perception.
3. Accom- modation, reconciliation.
4. Recognition, recollection of a thing or person previously known. E. सम् before विद् to know, aff. क्तिन्: see the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवित्तिः [saṃvittiḥ], f.

Knowledge, perception, consciousness, feeling; श्वस्त्वया सुखसंवित्तिः स्मरणीया$धुनातनी Ki.11.34; 16.32.

Understanding, intellect.

Recognition, recollection.

Harmony (of feeling), mental reconciliation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संवित्ति/ सं-वित्ति f. knowledge , intellect , understanding ib. Kir.

संवित्ति/ सं-वित्ति f. perception , feeling , sense of( comp. ) Kir. Sarvad.

संवित्ति/ सं-वित्ति f. mutual agreement , harmony L.

संवित्ति/ सं-वित्ति f. recognition , recollection W.

"https://sa.wiktionary.org/w/index.php?title=संवित्ति&oldid=377163" इत्यस्माद् प्रतिप्राप्तम्